United Kingdom
emptyFile

international index-sa.html
international boxes-sa.html
international blog-sa.html
international thePitch.html
international updates.html:.....The RECYCLABLE BLOG FILE? What could that be?

Canada -sa
Great Britain -sa
France -sa
Deutschland -sa
Australia -sa
New York City, USA - "The Big Apple"

international https://dckim.com/
https://dckim.net/ FORUM
https://dckim.org/ TUTORIAL
https://dckim.tv/.....soon to be Korean blog oriented?

♻️TheRecycleBLOG♻️ **new

An easy way to write a blog. The reader becomes the writer. All development versions available, as always, no cost, and no strings attached.




इदानीं ग्रेट् ब्रिटेन-उत्तर-आयरलैण्ड्-देशयोः संयुक्तराज्ये emptyFile इति सङ्गणकप्रोग्रामः उपलब्धः भवति

emptyFile कार्यक्रमः भवतः जेबं न चिनोति तथा च भवतः आत्मानं न चोरयति |

emptyFile इति कार्यक्रमं डाउनलोड् कुर्वन्तु

यदा भवन्तः कार्यक्रमं डाउनलोड् कुर्वन्ति तदा तत् भवतः स्वकीयं सम्पत्तिः भवति, तथा च सम्यक् ।


मम च कृते ? कः अयं कनाडादेशस्य मातुलः भवतः व्याप्तेः मध्ये टेक्-समर्थनं दबावति? साधु, तत् रहस्यम् अस्ति।

भवतः द्वीपेभ्यः बहिः आगच्छन्तीभिः कथाभिः अहं व्याकुलः अभवम्। केवलं ट्वीट् कृत्वा कारागारं गतः पुरुषः? विचित्रं अशोभनं च इति।

उग्रं प्रतीयते, अशिष्टं प्रतीयते।

न प्रतिष्ठितः, न सत्यम्।

श्वासप्रश्वासयोः कृते मुष्टिं संकुचयन्।

पोप्कॉर्न् विकल्पानां कृते बटरकिस्ट्।

पूर्णतया गीतनृत्ययोः विच्छेदनात् पूर्वं :

एकं व्याख्याकारं प्रति अल्पं गच्छामः। ट्वीट् प्रकाशनं मन्यते, फेसबुक् पोस्ट् प्रकाशनं मन्यते, तेषु अधिकांशः सामाजिकमाध्यमस्वरूपाः ये भवन्तः जानन्ति प्रियं च धारयन्ति इति भासते... भवन्तः सम्यक् अनुमानं कृतवन्तः सर्वे प्रकाशनानि। अत एव 'पोस्ट्' इति उच्यते । तत्र, केनचित् विचित्रकारणात् तानि वस्तूनि 'प्रकाशनम्' इति परिभाषयन्तः विधिव्यवस्थासु एकः डिफैक्टो समतुल्यता स्थापिता अस्ति। मूलतः चिह्नं स्थापयितुं समतुल्यम्। कोऽपि व्यक्तिः गत्वा चिह्नं पठितुं शक्नोति, प्रेक्षकाः मनमाना वा 'विस्तारेण' वा भवन्ति।

ईमेल एव समाधानम् अस्ति। इदमपि डिजिटलम् अस्ति। व्यापकरूपेण अपि कर्तुं शक्यते।

अतः वयं किमर्थं ईमेलस्य अधिकव्यापकरूपेण उपयोगं न कुर्मः, तस्याः पद्धतेः उपयोगेन व्यापकं व्याप्तिम् अपि न कुर्मः?

कारणं स्पष्टं यत् अस्माकं ईमेल-कार्यक्रमाः येषां सह वयं काठीं कृतवन्तः, ते पूर्वनिर्धारितरूपेण केवलं 'एकवारं' ईमेल-पत्राणि प्रेषयितुं समर्थाः सन्ति ।

अस्माकं सम्पर्कसूचीनां एकैकं ईमेलं संयोजयितुं एकैकं पेक् करणीयम् अस्ति।

emptyFile इत्यनेन सह न तथा

भवतः कनाडादेशस्य मातुलपुत्रस्य, मुक्तभाषण-उत्साहस्य, एतेन लघुकार्यक्रमेण, भवान् स्पष्टतया बहिर्गच्छन्तं ईमेलं प्रेषयितुं शक्नोति यथा शैल्याः बहिः गच्छति।

भवान् तानि ईमेल-पत्राणि उपरि लिखितुं, कीवर्ड-शब्दानां, किट्-इत्यस्य, कबूडल-इत्यस्य च स्थाने स्थापयितुं शक्नोति ।

किं अत्यन्तं तान्त्रिकं कठिनं च ? न, न वस्तुतः।

अहं न किं भवन्तः चिन्तयितुं यत् एषः लघुः कार्यक्रमः पूर्णतया कपोत-छिद्रः अस्ति, केवलं ईमेल-अनुप्रयोगः। न ।

emptyFile कार्यक्रमः केवलं बहिर्गच्छन्तं ईमेलं संयोजयितुं अपेक्षया अधिकं करोति, सः प्राप्तकस्य भाषायां कर्तुं शक्नोति!

एतत् कथं भवति इति कोऽपि रहस्यं नास्ति, आम्, किञ्चित् 'टोटल-हैक्' इति । ब्राउजर् अनुवादं करोति वयं केवलं तान् अनुवादान् गृह्णामः!.

पुनः उक्तवान् - "ब्राउजरः अनुवादं करोति, वयं च तान् अनुवादान् केवलं गृह्णामः"।

आम्, सत्यम्... तत् अन्तः मज्जतु



अधुना अत्र स्थानीयानां भाषाणां च विषये किञ्चित् सूचकः अस्ति ।

इदं अग्रिमः बिट् स्थानीयेषु सर्वोत्तमरूपेण प्रवर्तते, यथा ग्रेट् ब्रिटेन, यत्र अस्माकं जनसंख्यायाः उच्चः अनुपातः अस्ति यस्य प्रथमभाषा तस्य स्थानस्य सामान्यभाषा नास्ति यत्र ते निवसन्ति वा कार्यं कुर्वन्ति वा। एतादृशस्य व्यक्तिस्य मोबाईलदूरभाषः कथं स्थापितः इति भवन्तः मन्यन्ते?

अत्र मम शङ्का अस्ति : १.

जनाः स्वस्य मोबाईलफोनस्य भाषां स्वस्य इष्टभाषायां सेट् कुर्वन्ति परन्तु, ते प्रायः लोकेलं न सेट् कुर्वन्ति

अस्य परिणामः 'निचे' इति ।

तत्रैव अग्रिमः विषयः आगच्छति ।एतत् emptyFile कार्यक्रमं जालपुटानां संयोजनाय अपि उपयोक्तुं शक्यते । ब्राउजर्-अनुवादानाम् आकर्षणं कर्तुं शक्नोति, यतः एतत् ब्राउजर्-अन्तर्गतं सम्पूर्णतया कार्यं करोति, ततः भिन्न-भिन्न-भाषासु जालपुटानि रक्षितुं शक्नोति । तत्र भवता आलम्बनं प्राप्तम्। यदि एतत् सम्यक् क्रियते तर्हि अस्माकं 'निचे' सभा भवति ।

यदा कश्चन व्यक्तिः स्वभाषायाः उपयोगेन किमपि अन्वेषयति तथा च सः एकस्मिन् स्थानीये अस्ति यत्र तस्य भाषा एकः आलम्बः अस्ति, तदा सूचना यत् ते प्रथमं यत् किमपि तस्मिन् लोके अन्तः अस्ति तथा च तस्मिन् भाषायां लिखितम् अस्ति। अतः, लाभः स्पष्टः अस्ति। अन्वेषणयन्त्राणि अन्वेषणं कर्तुं पूर्वं अन्वेषणपदानां अनुवादं न कुर्वन्ति ।

भविष्यं दृष्ट्वा

अग्रे पश्यन् सर्वोत्तमं भवेत् यत् अस्माकं स्वसञ्चारस्य उपरि यत्र वयं प्रबन्धकाः स्मः तत्र स्वस्य अभिव्यक्तिं कर्तुं अधिका प्रभावी व्यवस्था भवेत्। यदि अस्माकं प्रत्येकस्य मित्राणां स्वकीयाः ईमेलसूचिकाः सन्ति तर्हि सर्वोत्तमम्, ते संचाराः निजाः सन्ति। इदमपि श्रेयस्करं स्यात् यदि अस्माकं केवलं प्रत्येकस्य स्वकीयं जालपुटं स्यात्, तत् प्रकाशनं स्यात्।

टेक् कम्पनीभिः अधुना एव अस्माकं यत्किमपि अल्पं विचारं प्रकाशितं तत् एतावत् सुलभं कृतम्, तथा च हाँ, अधिकारिणः तान् विचारान् कार्यक्रमात्मकरूपेण ट्रोल् कुर्वन्ति ततः तदनन्तरं 'अपराधिनः' जेलं कुर्वन्ति। विडम्बनात्मकम् अस्ति। केवलं emptyFile कार्यक्रमं प्राप्नुवन्तु, अधिकव्यापकनिजीईमेलसञ्चारस्य आधारं स्थापयितुं आरभत, तथा च स्वप्रबन्धितजालस्थलद्वारा व्यक्तिगतनिजीप्रकाशनस्य कृते अपि।

पुनः: "emptyFile कार्यक्रमस्य मूल्यं किमपि नास्ति तथा च भवतः व्यक्तिगतं सम्पत्तिः भवति।"

तथैव भवितुमर्हति, सा एव एकमात्रं सम्भवं व्यवस्था यत् भवान् स्वस्य संचारस्य अनन्यस्वामित्वं प्राप्स्यति, तत्सम्बद्धान् सर्वान् अधिकारान् च धारयिष्यति

यदि भवान् एतत् जालपुटं अन्वेषयति तर्हि भवान् आलाभाषानां स्थानीयानां च विषये एतत् speil सटीकं इति लेखानुरूपं दातव्यम् ।

इदानीं... सम्पूर्णतया नूतनं जालपुटं लिखितुं स्वयमेव कष्टस्य स्थाने केवलं मुख्यक्षेत्रं प्रति पुनः लिङ्केजं प्रदास्यामि। एषः भवतः स्थानीयक्षेत्रस्य विशिष्टत्वेन स्थापितः अस्ति । यदि भवान् इच्छति तर्हि केवलं कार्यक्रमं डाउनलोड् कृत्वा गण्डरं कृत्वा ज्ञातव्यं यत् एतत् सम्पूर्णं लेखनं केवलं अन्वेषणयन्त्रैकाधिकारे अनुक्रमणिकायाः ​​कृते एव अभवत् ।

download the emptyFile program

picture with text in-language